A 433-19 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/19
Title: Svapnādhyāya
Dimensions: 20 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1730
Acc No.: NAK 3/512
Remarks:


Reel No. A 433-19 Inventory No. 73580

Title Svapnādhyāya

Remarks ascribed to Bṛhaspati

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no. 6078

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 11.5 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal ttile sva. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1730

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

svapnādhyāyaṃ pravakṣyāmi yathoktaṃ guruṇā purā ||

sarvadharmāśrayaṃ divyaṃ sa(2)rvatīrthaphalapradam || 1 ||

svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||

dvitīye cāṣṭame māsi tṛ(3)tīye ca trimāsataḥ || 2 ||

caturhe caikamāsena phalam etan na saṃśayaḥ ||

aruṇodayavelā(4)yāṃ daśāhena phalaṃ bhavet || 3 || (fol. 1v1–4)

End

somapānaṃ bhavet tasya anyaṃ ca kratum ādiśet  || 43  (3)

sarvāṇoi śuklānyabhi vanditāni

kārpāsabhasmāsthivivarjitāni ||

sarvāṇi kṛṣṇānya(4)tininditāni

gohastidevadvijavarjjitāni || 44 ||

vṛhaspati mataṃ puṇyaṃ prātar utthāya yaḥ (5) paṭhet ||

duḥsvapnaṃ na bhavet tasya susvapnam upajāyate || 45 || (fol. 4v2–5)

Colophon

iti bṛhaspatiproktaḥ svapnā(6)dhyāyaḥ samāpto bhūt || || ❁ || śubham || śāke 1730 āṣāḍhakṛ[[ṣṇa]]paṃcamyāṃ likhitam idam || (fol. 4v5–6)

Microfilm Details

Reel No. A 433/19

Date of Filming 10-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-08-2007

Bibliography