A 433-19 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/19
Title: Svapnādhyāya
Dimensions: 20 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1730
Acc No.: NAK 3/512
Remarks:
Reel No. A 433-19 Inventory No. 73580
Title Svapnādhyāya
Remarks ascribed to Bṛhaspati
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 167b, no. 6078
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 11.5 cm
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal ttile sva. and in the lower right-hand margin under the word rāma
Date of Copying ŚS 1730
Place of Deposit NAK
Accession No. 3/512
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
svapnādhyāyaṃ pravakṣyāmi yathoktaṃ guruṇā purā ||
sarvadharmāśrayaṃ divyaṃ sa(2)rvatīrthaphalapradam || 1 ||
svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||
dvitīye cāṣṭame māsi tṛ(3)tīye ca trimāsataḥ || 2 ||
caturhe caikamāsena phalam etan na saṃśayaḥ ||
aruṇodayavelā(4)yāṃ daśāhena phalaṃ bhavet || 3 || (fol. 1v1–4)
End
somapānaṃ bhavet tasya anyaṃ ca kratum ādiśet || 43 (3)
sarvāṇoi śuklānyabhi vanditāni
kārpāsabhasmāsthivivarjitāni ||
sarvāṇi kṛṣṇānya(4)tininditāni
gohastidevadvijavarjjitāni || 44 ||
vṛhaspati mataṃ puṇyaṃ prātar utthāya yaḥ (5) paṭhet ||
duḥsvapnaṃ na bhavet tasya susvapnam upajāyate || 45 || (fol. 4v2–5)
Colophon
iti bṛhaspatiproktaḥ svapnā(6)dhyāyaḥ samāpto bhūt || || ❁ || śubham || śāke 1730 āṣāḍhakṛ[[ṣṇa]]paṃcamyāṃ likhitam idam || (fol. 4v5–6)
Microfilm Details
Reel No. A 433/19
Date of Filming 10-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-08-2007
Bibliography